segunda-feira, 19 de junho de 2017

A filosofia de Śrī Kṛṣṇa Caitanya Mahāprabhu

Foto: Pañca-tattva nas margens do Gaṅgā. Por Vṛndāvana Dāsa

A filosofia de Śrī Kṛṣṇa Caitanya Mahāprabhu resumida em um verso:

ārādhyo bhagavān vrajeśa tanayas taddhāma vṛndāvanaṁ
ramyā kācid upāsanā vrajavadhū vargeṇa yā kalpitā
śāstraṁ bhāgavatam pramāṇam amalaṁ prema pumārtho mahān
śrī caitanya mahāprabhor matam idaṁ tatrādaro naḥ para

"1 - O Senhor adorável é Kṛṣṇa, o filho do rei Nanda de Vraja.

2 - A morada em que adoramo-Lo é Vṛndāvana.

3 - O agradável método de adoração é o das esposas pastorinhas de Vraja (as Gopīs).

4 - A sagrada escritura Bhāgavatam é a autoridade imaculada.

5 - A maior busca da vida humana é Prema, amor a Deus.

Esta é a opinião de Śrī Caitanya Mahāprabhu.

Isto merece nosso mais alto respeito, atenção e amor."

(Por Śrīnātha Cakravarti, discípulo de Śrī Advaita Ācārya e Guru de Kavi Karṇapura)

Photo: Pañca-tattva on bank of Gaṅgā. By Vṛndāvana Dāsa

Śrī Kṛṣṇa Caitanya Mahāprabhu's philosophy summarized in one verse:

ārādhyo bhagavān vrajeśa tanayas taddhāma vṛndāvanaṁ
ramyā kācid upāsanā vrajavadhū vargeṇa yā kalpitā
śāstraṁ bhāgavatam pramāṇam amalaṁ prema pumārtho mahān
śrī caitanya mahāprabhor matam idaṁ tatrādaro naḥ para

“1 - The worshipable Lord is Kṛṣṇa, the son of king Nanda of Vraja. 

2 - The abode in which we worship Him is Vṛndāvana. 

3 - The delightful method of worship is that of the cowherd wives of Vraja (the Gopīs). 

4 - The holy scripture Bhāgavatam is the spotless authority. 

5 - The greatest pursuit of human life is Prema, love of God. 

This is the opinion of Śrī Caitanya Mahāprabhu. 

This deserves our highest respect, care and love."

(By Śrīnātha Cakravarti, disciple of Śrī Advaita Ācārya and Guru of Kavi Karṇapura)